分享

《梵语千字文》原文

 大山云峰 2015-08-17

《梵语千字文》原文

svarga p?thivī sūrya candra
天 地 日 月 4
chāyā ātapah paripūr?u ade?a
阴 阳 圆 矩 8
divāsah rattri ālokah andhakarah
昼 夜 明 闇 12
devagarjati vidyut vāyu var?a
雷 电 风 雨 16
tāraka srota megha vidanita
星 流 云 散 20
yati āi?a gata laï g?h?a
往 来 去 取 24
pūrva pa?cima dak?i?a uttara
东 西 南 北 28
upara he??a parasmara prativaddha
上 下 相 辅 32
devaputra mantri dāsa divīra
皇 臣 仆 吏 36
mahārgha samargha kumāra valitvā
贵 贱 童 竖 40
niyata ?ānta parivarta dravya
刊 定 品 物 44
abhi?eka sthita mahānagara svāmi
策 立 州 主 48
sarasvati ?ik?aca nīti likhah
辩 教 礼 书 52
sthāpitah uru sabhā nigamah
置 设 衙 府 56
pitā mātā jye??a bhrāta kanyasa bhrāta
父 母 兄 弟 60
oka artha v?hat prasāda
孝 义 弘 抚 64
bhāgineya syāla p?thak prative?a
甥 舅 异 隣 68
jye??a pit?vya pit?vya ekasthā mela
伯 叔 同 聚 72
pra?āma kāri mitra pak?a
奉 事 友 朋 76
karu?a priya daridrā adravya
矜 爱 贫 寠 80
parvata amga?a mandarā ucchrapita chattra
山 庭 蔽 轩 盖  85
uci a?avī cihna pu?pa stambha
净 野 标 花 柱 90
m???a sveta samāpta sahasra ?arad
美 素 竟 千 秋 95
ku?ale ?abda samcāra prabheda pura?a
嘉 声 传 万 古  100
puru?a strī pratyāgamana vivāha
男 女 迎 嫁 104
hakkāra jīvitam nimitta ākar?a
唤 命 招 追 108
vikrī?a krī?a ni?krama pravi?a
卖 买 出 入  112
g?hī kara?īya samvyāvahāra java
俗 务 交 驰  116
ha??a prasāra va?ija vikrīlā
市 店 商 货  120
prāsādika durvar?a balabahuh durbala
妍 丑 强 羸  124
pūrva prasāda stoka phovani
先 蒙 少 赠  128
adya pratipūja guru hova?ī
今 酬 重 遗 132
eka ?rūta ?ilā ?aila
一 闻 砥 砺 136
puna samjñā garha?a nīti
再 想 箴 规  140
gorava ?arīra pardhva durbhik?ā
谨 身 节 俭  144
vigata iha atako
离 此 而 谁  148
ni??a vara virūpa nirv?ta
终 希 恶 灭 152
sarvakāla guru?radvā pu?ya susthita
恒 敦 福 绥 156
pīdā yathā prati?abda pratyuttara
祸 如 响 应  160
ku?ala yadi chāyā anupa?cāt
善 若 影 随  164
citrakarmma nāma muktācira wresthamusāra
图 名 璀 灿 168
kūta samskāra gu?aja ?ādvala
积 行 葳 蕤 172
tvayā guru vidah prajñā
汝 钦 叡 哲 176
yathā guñjā dhenita āra
犹 囊 裏 锥  180
yatkimci mahā gaurava ?ilā gu?a
咸 京 遵 硕 德 185
kacchapa saraga udghā?a devatā ?āstā
龟 洛 启 神 师 190
yadi ?akya tu??a rāttrittra m?ta
既 能 欢 夕 殒 195
katama prāpta duhkha pratyu?a bhuk?ā
何 得 苦 朝 饥 200
vyākhyānam patha ?astra mabju
讲 道 论 妙 204
āspho?a dyota vyavahāra artha
激 扬 理 致  208
ak?ara āsthāyi upurāpa talasi
文 参 叠 席   212
prajñā atikrāntā d???i catvāra?a
聪 过 阅 肆  216
musāra racana prera?a bhadra
玉 砌 推 贤  220
pā?ā?a vāha bhaganak?irya anatikrama
石 渠 让 次  224
vicāra pratyak?a hoti anyathā
检 验 是 非  228
pravijaya sama mūrkha jñāna
提 斯 愚 智 232
kākali patita prava pu?pa
纸 落 浮 花  236
kāvya ni?panna maryādā surāga
诗 成 含 翠  240
kalāma ana accha roma ūr?a
笔 不 停 毫  244
pada nirupatrava parivartta ak?ara
句 宁 易 字  248
abhiprāya samketa rija spra??a
意 存 忠 直  252
ma prati?edha api mithyā prosāka
弗 尚 邪 媚  256
kevala praviveka gambhīra satva
独 畅 幽 情  260
avanata ākar?a pra?nika cinta
偏 抽 雅 思  264
kha?da prārthana prāyāna jana
片 淑 求 仁  268
svāmi putra ma bhājana
君 子 匪 器  272
bhāga vijñāna ma ?krā gughā
寸 伎 勿 嫌 276
kharkha?a du?kara samanta sampanta
固 难 周 备 280
sapta krama nimagna vak dūra
七 步 沈 辞 远 285
trī?i samk?epa duravavodha medhāvī guhya
三 略 玄 英 秘 290
ucita tulya ?raddhā sthita jana
铨 衡 信 立 人 295
abhiprasanna ka??a natāvagī sravati patita
诚 哉 未 沦 坠 300
katvavāra ?astra setu ?ula
兵 戎 偃 戟 304
yodha k?atrīya abhudgata dyota
武 帝 腾 辉 308
riddhi rathya dhāva sthāna
通 衢 走 驿 312
grantha k?u??avarmma parive??a dhvaja
结 陌 萦 旗 316
nava mahānadya hak?a pak?a
九 江 跃 羽 320

第二节

catvāra samudra dar?aya tejanām
四 海 呈 威 324
tāmmra g?havamga cchit? prapāta
铜 梁 截 险 328
khadga dhavalaghara prayojana vavmī
剑 阁 要 机 332
bhadra avaskanda vidhavī vinā?a
好 谋 宣 败 336
anta dhtadava kadācit parama
临 敌 虑 微 340
jaya kañjā mahā bhaya
胜 怀 大 惧 344
dadāmi svalpa na paribhava
虽 劣 莫 欺 348
matsya vitarka kevala krama
鱼 丽 只 进 352
kraubca phalgana pak?a yugala utayati
鹤 翼 双 飞 356
rakta citta jāla kava?a
赤 心 罔 诈 360
pītalam udbheda avgu??ha pratyeka
黄 泉 指 期 364
ādi prathama tu??a utsāha
初 首 欣 効 368
dāya sthānam anutnata vicikitsā
赏 职 靡 疑 372
vāhu ūrū yatna d?ddha
肱 股 竭 操 376
sakhāya paricāraka deva sopānām
佐 弼 乾 基 380
pre?aya pre?aka bhomadevata sam?la?a nihata
送 使 祇 连 伏 385
bhramyati cihna nak?atra bhīruvāra ?ara?a
旋 旌 宿 慎 归 390
skanda ?ānta bhuja vak?a abhyantara
息 静 肩 胸 裏 395
yuddha addhala mo??a pānaka āhara
战 遂 肥 饮 食 400
bhakta ?āka lava?a ?ukta
饭 菜 盐 酢 404
tīvalā drava ma?da phala
羹 臛 饼 果 408
modaya latuka guda ik?u
喜 团 糖 蔗 412
āsvāda carva sādrarka tumburu
噉 嚼 姜 椒 416
bhalu marica rarthī sar?apa pi?dala
芥 白 芥 芋 420
paca pakka anumāna drviuttola
煮 熟 斟 酌 424
gaurava āpek?a dhara dīyatām
恭 敬 持 与 428
phela pātra ekānta pheda
盘 盂 屏 却 432
svastikāsana ve??a aghila kha??a
踞 坐 小 床 436
granthi vandha vastra ko?a
返 系 衣 角 440
bhubja samapta samcāra sthāna
飡 罢 迁 位 444
danta kā??a kamkada dhova
齿 木 梳 濯 448
gāva ?ak?gī pralepa pumcchida
牛 粪 涂 拭 452
oca prak?alita kalāci cav?u
洗 涤 匙 杓 456
ko??ika gabja randhana?ālā ?ālāma?dapi
仓 库 厨 厅 460
sabcaya ?havasukha sthālī ka??aha
储 安 釜 锅 464
āyudha dātram gha?a kumbha
刀 鎌 砙 瓮 468
ku?ārī ?ūrpa rajju varatram
斧 箕 绳 索 472
atikrama viloma rāja?āsana ekeka
违 拒 勅 条 476
rājakula adhikara?a grāha bandha
官 司 执 缚 480
paripāla ?arīra janīhi manda mūla
养 躬 知 患 本 485
sahāya ?ānti ekākī mukta vana tana
遂 静 栖 林 薄 490
ekāgramana caryā svabhūmi prabhūta ekacinta
专 崇 社 多 志 495
īghra sampre?a eta sīvana laghna
急 遣 斯 封 著 500
vasanta halavāvi vavah
春 耕 种 植 504
āhe?a k?etra samāra k??i
畎 亩 营 农 508
udgha?a pu?kara?ī avatāra varta
决 池 降 泽 512
hala mathi dāna ?ramatva
犁 耢 施 功 516
ālasya katvāvāra sūryodaya ?ayati
懒 夫 晨 寐 520
udyukta satyuru?a rātrī udita
勤 仕 宵 兴 524
mastrāka laku?a ?aka?a yuga
鞭 杖 车 舆 528
khara bhāra a?va yāna
驴 驮 马 乘 532
phala ?akti dhanu?a kā?da
排 槊 弓 箭 536
atru adaloma bhāga patita
逆 顺 分 崩 540
dhānya tila sasya godhūma
稻 麻 豆 麦 544
kara bhara var?a mārgaya
课 役 年 征 548
alāka māva da?a āphaka ga?anta
筹 量 斛 数 552
ga?ana ga?ita āphaka prastha
计 算 斗 升 556
pa??a bhavga hasta vidasti
绢 布 肘 度 560
bh?taka ārgha ā?raya pratyaya
雇 价 依 凭 564
pa??a sūtara pi?aka pidāyī
丝 缕 箱 筐 568
sūcī sūtram karpa sīva
针 綖 裁 缝 572
vīthī gīti vīdhiraccha nāda
街 吟 巷 吼 576
ru??a hasita mavgalya amavgalya
嗔 笑 吉 凶 580
cchinda ?ikhara nava amkura ākā?avar?a
绝 岭 新 芝 碧 585
pī?ā kumja purā?a kesara kusumbhavar?a
危 峦 旧 蕊 红 590
udghāda vadhana pathya ākar?a bhagga
解 带 宜 攀 折 595
sāmanya āsarbha k?etram ghara pītāmahā
共 鄙 田 家 翁 600

    本站是提供个人知识管理的网络存储空间,所有内容均由用户发布,不代表本站观点。请注意甄别内容中的联系方式、诱导购买等信息,谨防诈骗。如发现有害或侵权内容,请点击一键举报。
    转藏 分享 献花(0

    0条评论

    发表

    请遵守用户 评论公约